Declension table of mālya

Deva

NeuterSingularDualPlural
Nominativemālyam mālye mālyāni
Vocativemālya mālye mālyāni
Accusativemālyam mālye mālyāni
Instrumentalmālyena mālyābhyām mālyaiḥ
Dativemālyāya mālyābhyām mālyebhyaḥ
Ablativemālyāt mālyābhyām mālyebhyaḥ
Genitivemālyasya mālyayoḥ mālyānām
Locativemālye mālyayoḥ mālyeṣu

Compound mālya -

Adverb -mālyam -mālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria