Declension table of ?mālitavatī

Deva

FeminineSingularDualPlural
Nominativemālitavatī mālitavatyau mālitavatyaḥ
Vocativemālitavati mālitavatyau mālitavatyaḥ
Accusativemālitavatīm mālitavatyau mālitavatīḥ
Instrumentalmālitavatyā mālitavatībhyām mālitavatībhiḥ
Dativemālitavatyai mālitavatībhyām mālitavatībhyaḥ
Ablativemālitavatyāḥ mālitavatībhyām mālitavatībhyaḥ
Genitivemālitavatyāḥ mālitavatyoḥ mālitavatīnām
Locativemālitavatyām mālitavatyoḥ mālitavatīṣu

Compound mālitavati - mālitavatī -

Adverb -mālitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria