Declension table of ?mālitavat

Deva

MasculineSingularDualPlural
Nominativemālitavān mālitavantau mālitavantaḥ
Vocativemālitavan mālitavantau mālitavantaḥ
Accusativemālitavantam mālitavantau mālitavataḥ
Instrumentalmālitavatā mālitavadbhyām mālitavadbhiḥ
Dativemālitavate mālitavadbhyām mālitavadbhyaḥ
Ablativemālitavataḥ mālitavadbhyām mālitavadbhyaḥ
Genitivemālitavataḥ mālitavatoḥ mālitavatām
Locativemālitavati mālitavatoḥ mālitavatsu

Compound mālitavat -

Adverb -mālitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria