Declension table of ?mālitā

Deva

FeminineSingularDualPlural
Nominativemālitā mālite mālitāḥ
Vocativemālite mālite mālitāḥ
Accusativemālitām mālite mālitāḥ
Instrumentalmālitayā mālitābhyām mālitābhiḥ
Dativemālitāyai mālitābhyām mālitābhyaḥ
Ablativemālitāyāḥ mālitābhyām mālitābhyaḥ
Genitivemālitāyāḥ mālitayoḥ mālitānām
Locativemālitāyām mālitayoḥ mālitāsu

Adverb -mālitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria