Declension table of ?mālita

Deva

NeuterSingularDualPlural
Nominativemālitam mālite mālitāni
Vocativemālita mālite mālitāni
Accusativemālitam mālite mālitāni
Instrumentalmālitena mālitābhyām mālitaiḥ
Dativemālitāya mālitābhyām mālitebhyaḥ
Ablativemālitāt mālitābhyām mālitebhyaḥ
Genitivemālitasya mālitayoḥ mālitānām
Locativemālite mālitayoḥ māliteṣu

Compound mālita -

Adverb -mālitam -mālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria