Declension table of ?mālita

Deva

MasculineSingularDualPlural
Nominativemālitaḥ mālitau mālitāḥ
Vocativemālita mālitau mālitāḥ
Accusativemālitam mālitau mālitān
Instrumentalmālitena mālitābhyām mālitaiḥ mālitebhiḥ
Dativemālitāya mālitābhyām mālitebhyaḥ
Ablativemālitāt mālitābhyām mālitebhyaḥ
Genitivemālitasya mālitayoḥ mālitānām
Locativemālite mālitayoḥ māliteṣu

Compound mālita -

Adverb -mālitam -mālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria