Declension table of ?mālayitavyā

Deva

FeminineSingularDualPlural
Nominativemālayitavyā mālayitavye mālayitavyāḥ
Vocativemālayitavye mālayitavye mālayitavyāḥ
Accusativemālayitavyām mālayitavye mālayitavyāḥ
Instrumentalmālayitavyayā mālayitavyābhyām mālayitavyābhiḥ
Dativemālayitavyāyai mālayitavyābhyām mālayitavyābhyaḥ
Ablativemālayitavyāyāḥ mālayitavyābhyām mālayitavyābhyaḥ
Genitivemālayitavyāyāḥ mālayitavyayoḥ mālayitavyānām
Locativemālayitavyāyām mālayitavyayoḥ mālayitavyāsu

Adverb -mālayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria