Declension table of ?mālayitavya

Deva

NeuterSingularDualPlural
Nominativemālayitavyam mālayitavye mālayitavyāni
Vocativemālayitavya mālayitavye mālayitavyāni
Accusativemālayitavyam mālayitavye mālayitavyāni
Instrumentalmālayitavyena mālayitavyābhyām mālayitavyaiḥ
Dativemālayitavyāya mālayitavyābhyām mālayitavyebhyaḥ
Ablativemālayitavyāt mālayitavyābhyām mālayitavyebhyaḥ
Genitivemālayitavyasya mālayitavyayoḥ mālayitavyānām
Locativemālayitavye mālayitavyayoḥ mālayitavyeṣu

Compound mālayitavya -

Adverb -mālayitavyam -mālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria