Declension table of ?mālayitavya

Deva

MasculineSingularDualPlural
Nominativemālayitavyaḥ mālayitavyau mālayitavyāḥ
Vocativemālayitavya mālayitavyau mālayitavyāḥ
Accusativemālayitavyam mālayitavyau mālayitavyān
Instrumentalmālayitavyena mālayitavyābhyām mālayitavyaiḥ mālayitavyebhiḥ
Dativemālayitavyāya mālayitavyābhyām mālayitavyebhyaḥ
Ablativemālayitavyāt mālayitavyābhyām mālayitavyebhyaḥ
Genitivemālayitavyasya mālayitavyayoḥ mālayitavyānām
Locativemālayitavye mālayitavyayoḥ mālayitavyeṣu

Compound mālayitavya -

Adverb -mālayitavyam -mālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria