Declension table of ?mālayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemālayiṣyamāṇā mālayiṣyamāṇe mālayiṣyamāṇāḥ
Vocativemālayiṣyamāṇe mālayiṣyamāṇe mālayiṣyamāṇāḥ
Accusativemālayiṣyamāṇām mālayiṣyamāṇe mālayiṣyamāṇāḥ
Instrumentalmālayiṣyamāṇayā mālayiṣyamāṇābhyām mālayiṣyamāṇābhiḥ
Dativemālayiṣyamāṇāyai mālayiṣyamāṇābhyām mālayiṣyamāṇābhyaḥ
Ablativemālayiṣyamāṇāyāḥ mālayiṣyamāṇābhyām mālayiṣyamāṇābhyaḥ
Genitivemālayiṣyamāṇāyāḥ mālayiṣyamāṇayoḥ mālayiṣyamāṇānām
Locativemālayiṣyamāṇāyām mālayiṣyamāṇayoḥ mālayiṣyamāṇāsu

Adverb -mālayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria