Declension table of ?mālayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemālayiṣyamāṇam mālayiṣyamāṇe mālayiṣyamāṇāni
Vocativemālayiṣyamāṇa mālayiṣyamāṇe mālayiṣyamāṇāni
Accusativemālayiṣyamāṇam mālayiṣyamāṇe mālayiṣyamāṇāni
Instrumentalmālayiṣyamāṇena mālayiṣyamāṇābhyām mālayiṣyamāṇaiḥ
Dativemālayiṣyamāṇāya mālayiṣyamāṇābhyām mālayiṣyamāṇebhyaḥ
Ablativemālayiṣyamāṇāt mālayiṣyamāṇābhyām mālayiṣyamāṇebhyaḥ
Genitivemālayiṣyamāṇasya mālayiṣyamāṇayoḥ mālayiṣyamāṇānām
Locativemālayiṣyamāṇe mālayiṣyamāṇayoḥ mālayiṣyamāṇeṣu

Compound mālayiṣyamāṇa -

Adverb -mālayiṣyamāṇam -mālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria