Declension table of ?mālayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemālayiṣyamāṇaḥ mālayiṣyamāṇau mālayiṣyamāṇāḥ
Vocativemālayiṣyamāṇa mālayiṣyamāṇau mālayiṣyamāṇāḥ
Accusativemālayiṣyamāṇam mālayiṣyamāṇau mālayiṣyamāṇān
Instrumentalmālayiṣyamāṇena mālayiṣyamāṇābhyām mālayiṣyamāṇaiḥ mālayiṣyamāṇebhiḥ
Dativemālayiṣyamāṇāya mālayiṣyamāṇābhyām mālayiṣyamāṇebhyaḥ
Ablativemālayiṣyamāṇāt mālayiṣyamāṇābhyām mālayiṣyamāṇebhyaḥ
Genitivemālayiṣyamāṇasya mālayiṣyamāṇayoḥ mālayiṣyamāṇānām
Locativemālayiṣyamāṇe mālayiṣyamāṇayoḥ mālayiṣyamāṇeṣu

Compound mālayiṣyamāṇa -

Adverb -mālayiṣyamāṇam -mālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria