Declension table of mālavya

Deva

NeuterSingularDualPlural
Nominativemālavyam mālavye mālavyāni
Vocativemālavya mālavye mālavyāni
Accusativemālavyam mālavye mālavyāni
Instrumentalmālavyena mālavyābhyām mālavyaiḥ
Dativemālavyāya mālavyābhyām mālavyebhyaḥ
Ablativemālavyāt mālavyābhyām mālavyebhyaḥ
Genitivemālavyasya mālavyayoḥ mālavyānām
Locativemālavye mālavyayoḥ mālavyeṣu

Compound mālavya -

Adverb -mālavyam -mālavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria