Declension table of mālavaka

Deva

MasculineSingularDualPlural
Nominativemālavakaḥ mālavakau mālavakāḥ
Vocativemālavaka mālavakau mālavakāḥ
Accusativemālavakam mālavakau mālavakān
Instrumentalmālavakena mālavakābhyām mālavakaiḥ mālavakebhiḥ
Dativemālavakāya mālavakābhyām mālavakebhyaḥ
Ablativemālavakāt mālavakābhyām mālavakebhyaḥ
Genitivemālavakasya mālavakayoḥ mālavakānām
Locativemālavake mālavakayoḥ mālavakeṣu

Compound mālavaka -

Adverb -mālavakam -mālavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria