सुबन्तावली ?मालवभद्र

Roma

पुमान्एकद्विबहु
प्रथमामालवभद्रः मालवभद्रौ मालवभद्राः
सम्बोधनम्मालवभद्र मालवभद्रौ मालवभद्राः
द्वितीयामालवभद्रम् मालवभद्रौ मालवभद्रान्
तृतीयामालवभद्रेण मालवभद्राभ्याम् मालवभद्रैः मालवभद्रेभिः
चतुर्थीमालवभद्राय मालवभद्राभ्याम् मालवभद्रेभ्यः
पञ्चमीमालवभद्रात् मालवभद्राभ्याम् मालवभद्रेभ्यः
षष्ठीमालवभद्रस्य मालवभद्रयोः मालवभद्राणाम्
सप्तमीमालवभद्रे मालवभद्रयोः मालवभद्रेषु

समास मालवभद्र

अव्यय ॰मालवभद्रम् ॰मालवभद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria