Declension table of mālatīmādhava

Deva

NeuterSingularDualPlural
Nominativemālatīmādhavam mālatīmādhave mālatīmādhavāni
Vocativemālatīmādhava mālatīmādhave mālatīmādhavāni
Accusativemālatīmādhavam mālatīmādhave mālatīmādhavāni
Instrumentalmālatīmādhavena mālatīmādhavābhyām mālatīmādhavaiḥ
Dativemālatīmādhavāya mālatīmādhavābhyām mālatīmādhavebhyaḥ
Ablativemālatīmādhavāt mālatīmādhavābhyām mālatīmādhavebhyaḥ
Genitivemālatīmādhavasya mālatīmādhavayoḥ mālatīmādhavānām
Locativemālatīmādhave mālatīmādhavayoḥ mālatīmādhaveṣu

Compound mālatīmādhava -

Adverb -mālatīmādhavam -mālatīmādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria