सुबन्तावली ?माक्षिकस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमामाक्षिकस्वामी माक्षिकस्वामिनौ माक्षिकस्वामिनः
सम्बोधनम्माक्षिकस्वामिन् माक्षिकस्वामिनौ माक्षिकस्वामिनः
द्वितीयामाक्षिकस्वामिनम् माक्षिकस्वामिनौ माक्षिकस्वामिनः
तृतीयामाक्षिकस्वामिना माक्षिकस्वामिभ्याम् माक्षिकस्वामिभिः
चतुर्थीमाक्षिकस्वामिने माक्षिकस्वामिभ्याम् माक्षिकस्वामिभ्यः
पञ्चमीमाक्षिकस्वामिनः माक्षिकस्वामिभ्याम् माक्षिकस्वामिभ्यः
षष्ठीमाक्षिकस्वामिनः माक्षिकस्वामिनोः माक्षिकस्वामिनाम्
सप्तमीमाक्षिकस्वामिनि माक्षिकस्वामिनोः माक्षिकस्वामिषु

समास माक्षिकस्वामि

अव्यय ॰माक्षिकस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria