सुबन्तावली ?माहकस्थलका

Roma

स्त्रीएकद्विबहु
प्रथमामाहकस्थलका माहकस्थलके माहकस्थलकाः
सम्बोधनम्माहकस्थलके माहकस्थलके माहकस्थलकाः
द्वितीयामाहकस्थलकाम् माहकस्थलके माहकस्थलकाः
तृतीयामाहकस्थलकया माहकस्थलकाभ्याम् माहकस्थलकाभिः
चतुर्थीमाहकस्थलकायै माहकस्थलकाभ्याम् माहकस्थलकाभ्यः
पञ्चमीमाहकस्थलकायाः माहकस्थलकाभ्याम् माहकस्थलकाभ्यः
षष्ठीमाहकस्थलकायाः माहकस्थलकयोः माहकस्थलकानाम्
सप्तमीमाहकस्थलकायाम् माहकस्थलकयोः माहकस्थलकासु

अव्यय ॰माहकस्थलकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria