सुबन्तावली ?माहकस्थलक

Roma

नपुंसकम्एकद्विबहु
प्रथमामाहकस्थलकम् माहकस्थलके माहकस्थलकानि
सम्बोधनम्माहकस्थलक माहकस्थलके माहकस्थलकानि
द्वितीयामाहकस्थलकम् माहकस्थलके माहकस्थलकानि
तृतीयामाहकस्थलकेन माहकस्थलकाभ्याम् माहकस्थलकैः
चतुर्थीमाहकस्थलकाय माहकस्थलकाभ्याम् माहकस्थलकेभ्यः
पञ्चमीमाहकस्थलकात् माहकस्थलकाभ्याम् माहकस्थलकेभ्यः
षष्ठीमाहकस्थलकस्य माहकस्थलकयोः माहकस्थलकानाम्
सप्तमीमाहकस्थलके माहकस्थलकयोः माहकस्थलकेषु

समास माहकस्थलक

अव्यय ॰माहकस्थलकम् ॰माहकस्थलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria