Declension table of māghya

Deva

NeuterSingularDualPlural
Nominativemāghyam māghye māghyāni
Vocativemāghya māghye māghyāni
Accusativemāghyam māghye māghyāni
Instrumentalmāghyena māghyābhyām māghyaiḥ
Dativemāghyāya māghyābhyām māghyebhyaḥ
Ablativemāghyāt māghyābhyām māghyebhyaḥ
Genitivemāghyasya māghyayoḥ māghyānām
Locativemāghye māghyayoḥ māghyeṣu

Compound māghya -

Adverb -māghyam -māghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria