सुबन्तावली ?माघवन

Roma

नपुंसकम्एकद्विबहु
प्रथमामाघवनम् माघवने माघवनानि
सम्बोधनम्माघवन माघवने माघवनानि
द्वितीयामाघवनम् माघवने माघवनानि
तृतीयामाघवनेन माघवनाभ्याम् माघवनैः
चतुर्थीमाघवनाय माघवनाभ्याम् माघवनेभ्यः
पञ्चमीमाघवनात् माघवनाभ्याम् माघवनेभ्यः
षष्ठीमाघवनस्य माघवनयोः माघवनानाम्
सप्तमीमाघवने माघवनयोः माघवनेषु

समास माघवन

अव्यय ॰माघवनम् ॰माघवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria