Declension table of māghamela

Deva

MasculineSingularDualPlural
Nominativemāghamelaḥ māghamelau māghamelāḥ
Vocativemāghamela māghamelau māghamelāḥ
Accusativemāghamelam māghamelau māghamelān
Instrumentalmāghamelena māghamelābhyām māghamelaiḥ
Dativemāghamelāya māghamelābhyām māghamelebhyaḥ
Ablativemāghamelāt māghamelābhyām māghamelebhyaḥ
Genitivemāghamelasya māghamelayoḥ māghamelānām
Locativemāghamele māghamelayoḥ māghameleṣu

Compound māghamela -

Adverb -māghamelam -māghamelāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria