Declension table of māgadhabhāṣā

Deva

FeminineSingularDualPlural
Nominativemāgadhabhāṣā māgadhabhāṣe māgadhabhāṣāḥ
Vocativemāgadhabhāṣe māgadhabhāṣe māgadhabhāṣāḥ
Accusativemāgadhabhāṣām māgadhabhāṣe māgadhabhāṣāḥ
Instrumentalmāgadhabhāṣayā māgadhabhāṣābhyām māgadhabhāṣābhiḥ
Dativemāgadhabhāṣāyai māgadhabhāṣābhyām māgadhabhāṣābhyaḥ
Ablativemāgadhabhāṣāyāḥ māgadhabhāṣābhyām māgadhabhāṣābhyaḥ
Genitivemāgadhabhāṣāyāḥ māgadhabhāṣayoḥ māgadhabhāṣāṇām
Locativemāgadhabhāṣāyām māgadhabhāṣayoḥ māgadhabhāṣāsu

Adverb -māgadhabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria