Declension table of māgadha

Deva

MasculineSingularDualPlural
Nominativemāgadhaḥ māgadhau māgadhāḥ
Vocativemāgadha māgadhau māgadhāḥ
Accusativemāgadham māgadhau māgadhān
Instrumentalmāgadhena māgadhābhyām māgadhaiḥ māgadhebhiḥ
Dativemāgadhāya māgadhābhyām māgadhebhyaḥ
Ablativemāgadhāt māgadhābhyām māgadhebhyaḥ
Genitivemāgadhasya māgadhayoḥ māgadhānām
Locativemāgadhe māgadhayoḥ māgadheṣu

Compound māgadha -

Adverb -māgadham -māgadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria