सुबन्तावली ?माङ्गल्यनामन्

Roma

पुमान्एकद्विबहु
प्रथमामाङ्गल्यनामा माङ्गल्यनामानौ माङ्गल्यनामानः
सम्बोधनम्माङ्गल्यनामन् माङ्गल्यनामानौ माङ्गल्यनामानः
द्वितीयामाङ्गल्यनामानम् माङ्गल्यनामानौ माङ्गल्यनाम्नः
तृतीयामाङ्गल्यनाम्ना माङ्गल्यनामभ्याम् माङ्गल्यनामभिः
चतुर्थीमाङ्गल्यनाम्ने माङ्गल्यनामभ्याम् माङ्गल्यनामभ्यः
पञ्चमीमाङ्गल्यनाम्नः माङ्गल्यनामभ्याम् माङ्गल्यनामभ्यः
षष्ठीमाङ्गल्यनाम्नः माङ्गल्यनाम्नोः माङ्गल्यनाम्नाम्
सप्तमीमाङ्गल्यनाम्नि माङ्गल्यनामनि माङ्गल्यनाम्नोः माङ्गल्यनामसु

समास माङ्गल्यनाम

अव्यय ॰माङ्गल्यनामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria