सुबन्तावली ?माङ्गल्यमृदङ्ग

Roma

पुमान्एकद्विबहु
प्रथमामाङ्गल्यमृदङ्गः माङ्गल्यमृदङ्गौ माङ्गल्यमृदङ्गाः
सम्बोधनम्माङ्गल्यमृदङ्ग माङ्गल्यमृदङ्गौ माङ्गल्यमृदङ्गाः
द्वितीयामाङ्गल्यमृदङ्गम् माङ्गल्यमृदङ्गौ माङ्गल्यमृदङ्गान्
तृतीयामाङ्गल्यमृदङ्गेन माङ्गल्यमृदङ्गाभ्याम् माङ्गल्यमृदङ्गैः माङ्गल्यमृदङ्गेभिः
चतुर्थीमाङ्गल्यमृदङ्गाय माङ्गल्यमृदङ्गाभ्याम् माङ्गल्यमृदङ्गेभ्यः
पञ्चमीमाङ्गल्यमृदङ्गात् माङ्गल्यमृदङ्गाभ्याम् माङ्गल्यमृदङ्गेभ्यः
षष्ठीमाङ्गल्यमृदङ्गस्य माङ्गल्यमृदङ्गयोः माङ्गल्यमृदङ्गानाम्
सप्तमीमाङ्गल्यमृदङ्गे माङ्गल्यमृदङ्गयोः माङ्गल्यमृदङ्गेषु

समास माङ्गल्यमृदङ्ग

अव्यय ॰माङ्गल्यमृदङ्गम् ॰माङ्गल्यमृदङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria