Declension table of māṅgalya

Deva

NeuterSingularDualPlural
Nominativemāṅgalyam māṅgalye māṅgalyāni
Vocativemāṅgalya māṅgalye māṅgalyāni
Accusativemāṅgalyam māṅgalye māṅgalyāni
Instrumentalmāṅgalyena māṅgalyābhyām māṅgalyaiḥ
Dativemāṅgalyāya māṅgalyābhyām māṅgalyebhyaḥ
Ablativemāṅgalyāt māṅgalyābhyām māṅgalyebhyaḥ
Genitivemāṅgalyasya māṅgalyayoḥ māṅgalyānām
Locativemāṅgalye māṅgalyayoḥ māṅgalyeṣu

Compound māṅgalya -

Adverb -māṅgalyam -māṅgalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria