Declension table of māṅgalya

Deva

MasculineSingularDualPlural
Nominativemāṅgalyaḥ māṅgalyau māṅgalyāḥ
Vocativemāṅgalya māṅgalyau māṅgalyāḥ
Accusativemāṅgalyam māṅgalyau māṅgalyān
Instrumentalmāṅgalyena māṅgalyābhyām māṅgalyaiḥ māṅgalyebhiḥ
Dativemāṅgalyāya māṅgalyābhyām māṅgalyebhyaḥ
Ablativemāṅgalyāt māṅgalyābhyām māṅgalyebhyaḥ
Genitivemāṅgalyasya māṅgalyayoḥ māṅgalyānām
Locativemāṅgalye māṅgalyayoḥ māṅgalyeṣu

Compound māṅgalya -

Adverb -māṅgalyam -māṅgalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria