Declension table of māṅgalikā

Deva

FeminineSingularDualPlural
Nominativemāṅgalikā māṅgalike māṅgalikāḥ
Vocativemāṅgalike māṅgalike māṅgalikāḥ
Accusativemāṅgalikām māṅgalike māṅgalikāḥ
Instrumentalmāṅgalikayā māṅgalikābhyām māṅgalikābhiḥ
Dativemāṅgalikāyai māṅgalikābhyām māṅgalikābhyaḥ
Ablativemāṅgalikāyāḥ māṅgalikābhyām māṅgalikābhyaḥ
Genitivemāṅgalikāyāḥ māṅgalikayoḥ māṅgalikānām
Locativemāṅgalikāyām māṅgalikayoḥ māṅgalikāsu

Adverb -māṅgalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria