Declension table of māṅgalika

Deva

NeuterSingularDualPlural
Nominativemāṅgalikam māṅgalike māṅgalikāni
Vocativemāṅgalika māṅgalike māṅgalikāni
Accusativemāṅgalikam māṅgalike māṅgalikāni
Instrumentalmāṅgalikena māṅgalikābhyām māṅgalikaiḥ
Dativemāṅgalikāya māṅgalikābhyām māṅgalikebhyaḥ
Ablativemāṅgalikāt māṅgalikābhyām māṅgalikebhyaḥ
Genitivemāṅgalikasya māṅgalikayoḥ māṅgalikānām
Locativemāṅgalike māṅgalikayoḥ māṅgalikeṣu

Compound māṅgalika -

Adverb -māṅgalikam -māṅgalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria