Declension table of māṅgalika

Deva

MasculineSingularDualPlural
Nominativemāṅgalikaḥ māṅgalikau māṅgalikāḥ
Vocativemāṅgalika māṅgalikau māṅgalikāḥ
Accusativemāṅgalikam māṅgalikau māṅgalikān
Instrumentalmāṅgalikena māṅgalikābhyām māṅgalikaiḥ māṅgalikebhiḥ
Dativemāṅgalikāya māṅgalikābhyām māṅgalikebhyaḥ
Ablativemāṅgalikāt māṅgalikābhyām māṅgalikebhyaḥ
Genitivemāṅgalikasya māṅgalikayoḥ māṅgalikānām
Locativemāṅgalike māṅgalikayoḥ māṅgalikeṣu

Compound māṅgalika -

Adverb -māṅgalikam -māṅgalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria