Declension table of ?mādyat

Deva

NeuterSingularDualPlural
Nominativemādyat mādyantī mādyatī mādyanti
Vocativemādyat mādyantī mādyatī mādyanti
Accusativemādyat mādyantī mādyatī mādyanti
Instrumentalmādyatā mādyadbhyām mādyadbhiḥ
Dativemādyate mādyadbhyām mādyadbhyaḥ
Ablativemādyataḥ mādyadbhyām mādyadbhyaḥ
Genitivemādyataḥ mādyatoḥ mādyatām
Locativemādyati mādyatoḥ mādyatsu

Adverb -mādyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria