Declension table of ?mādyamāna

Deva

NeuterSingularDualPlural
Nominativemādyamānam mādyamāne mādyamānāni
Vocativemādyamāna mādyamāne mādyamānāni
Accusativemādyamānam mādyamāne mādyamānāni
Instrumentalmādyamānena mādyamānābhyām mādyamānaiḥ
Dativemādyamānāya mādyamānābhyām mādyamānebhyaḥ
Ablativemādyamānāt mādyamānābhyām mādyamānebhyaḥ
Genitivemādyamānasya mādyamānayoḥ mādyamānānām
Locativemādyamāne mādyamānayoḥ mādyamāneṣu

Compound mādyamāna -

Adverb -mādyamānam -mādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria