Declension table of ?mādyamāna

Deva

MasculineSingularDualPlural
Nominativemādyamānaḥ mādyamānau mādyamānāḥ
Vocativemādyamāna mādyamānau mādyamānāḥ
Accusativemādyamānam mādyamānau mādyamānān
Instrumentalmādyamānena mādyamānābhyām mādyamānaiḥ mādyamānebhiḥ
Dativemādyamānāya mādyamānābhyām mādyamānebhyaḥ
Ablativemādyamānāt mādyamānābhyām mādyamānebhyaḥ
Genitivemādyamānasya mādyamānayoḥ mādyamānānām
Locativemādyamāne mādyamānayoḥ mādyamāneṣu

Compound mādyamāna -

Adverb -mādyamānam -mādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria