Declension table of ?mādya

Deva

NeuterSingularDualPlural
Nominativemādyam mādye mādyāni
Vocativemādya mādye mādyāni
Accusativemādyam mādye mādyāni
Instrumentalmādyena mādyābhyām mādyaiḥ
Dativemādyāya mādyābhyām mādyebhyaḥ
Ablativemādyāt mādyābhyām mādyebhyaḥ
Genitivemādyasya mādyayoḥ mādyānām
Locativemādye mādyayoḥ mādyeṣu

Compound mādya -

Adverb -mādyam -mādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria