Declension table of ?mādya

Deva

MasculineSingularDualPlural
Nominativemādyaḥ mādyau mādyāḥ
Vocativemādya mādyau mādyāḥ
Accusativemādyam mādyau mādyān
Instrumentalmādyena mādyābhyām mādyaiḥ mādyebhiḥ
Dativemādyāya mādyābhyām mādyebhyaḥ
Ablativemādyāt mādyābhyām mādyebhyaḥ
Genitivemādyasya mādyayoḥ mādyānām
Locativemādye mādyayoḥ mādyeṣu

Compound mādya -

Adverb -mādyam -mādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria