Declension table of ?māditavat

Deva

MasculineSingularDualPlural
Nominativemāditavān māditavantau māditavantaḥ
Vocativemāditavan māditavantau māditavantaḥ
Accusativemāditavantam māditavantau māditavataḥ
Instrumentalmāditavatā māditavadbhyām māditavadbhiḥ
Dativemāditavate māditavadbhyām māditavadbhyaḥ
Ablativemāditavataḥ māditavadbhyām māditavadbhyaḥ
Genitivemāditavataḥ māditavatoḥ māditavatām
Locativemāditavati māditavatoḥ māditavatsu

Compound māditavat -

Adverb -māditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria