Declension table of mādhyasthya

Deva

NeuterSingularDualPlural
Nominativemādhyasthyam mādhyasthye mādhyasthyāni
Vocativemādhyasthya mādhyasthye mādhyasthyāni
Accusativemādhyasthyam mādhyasthye mādhyasthyāni
Instrumentalmādhyasthyena mādhyasthyābhyām mādhyasthyaiḥ
Dativemādhyasthyāya mādhyasthyābhyām mādhyasthyebhyaḥ
Ablativemādhyasthyāt mādhyasthyābhyām mādhyasthyebhyaḥ
Genitivemādhyasthyasya mādhyasthyayoḥ mādhyasthyānām
Locativemādhyasthye mādhyasthyayoḥ mādhyasthyeṣu

Compound mādhyasthya -

Adverb -mādhyasthyam -mādhyasthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria