Declension table of mādhyastha

Deva

MasculineSingularDualPlural
Nominativemādhyasthaḥ mādhyasthau mādhyasthāḥ
Vocativemādhyastha mādhyasthau mādhyasthāḥ
Accusativemādhyastham mādhyasthau mādhyasthān
Instrumentalmādhyasthena mādhyasthābhyām mādhyasthaiḥ mādhyasthebhiḥ
Dativemādhyasthāya mādhyasthābhyām mādhyasthebhyaḥ
Ablativemādhyasthāt mādhyasthābhyām mādhyasthebhyaḥ
Genitivemādhyasthasya mādhyasthayoḥ mādhyasthānām
Locativemādhyasthe mādhyasthayoḥ mādhyastheṣu

Compound mādhyastha -

Adverb -mādhyastham -mādhyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria