Declension table of mādhyandinīyaśākhā

Deva

FeminineSingularDualPlural
Nominativemādhyandinīyaśākhā mādhyandinīyaśākhe mādhyandinīyaśākhāḥ
Vocativemādhyandinīyaśākhe mādhyandinīyaśākhe mādhyandinīyaśākhāḥ
Accusativemādhyandinīyaśākhām mādhyandinīyaśākhe mādhyandinīyaśākhāḥ
Instrumentalmādhyandinīyaśākhayā mādhyandinīyaśākhābhyām mādhyandinīyaśākhābhiḥ
Dativemādhyandinīyaśākhāyai mādhyandinīyaśākhābhyām mādhyandinīyaśākhābhyaḥ
Ablativemādhyandinīyaśākhāyāḥ mādhyandinīyaśākhābhyām mādhyandinīyaśākhābhyaḥ
Genitivemādhyandinīyaśākhāyāḥ mādhyandinīyaśākhayoḥ mādhyandinīyaśākhānām
Locativemādhyandinīyaśākhāyām mādhyandinīyaśākhayoḥ mādhyandinīyaśākhāsu

Adverb -mādhyandinīyaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria