Declension table of ?mādhyandinī

Deva

FeminineSingularDualPlural
Nominativemādhyandinī mādhyandinyau mādhyandinyaḥ
Vocativemādhyandini mādhyandinyau mādhyandinyaḥ
Accusativemādhyandinīm mādhyandinyau mādhyandinīḥ
Instrumentalmādhyandinyā mādhyandinībhyām mādhyandinībhiḥ
Dativemādhyandinyai mādhyandinībhyām mādhyandinībhyaḥ
Ablativemādhyandinyāḥ mādhyandinībhyām mādhyandinībhyaḥ
Genitivemādhyandinyāḥ mādhyandinyoḥ mādhyandinīnām
Locativemādhyandinyām mādhyandinyoḥ mādhyandinīṣu

Compound mādhyandini - mādhyandinī -

Adverb -mādhyandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria