Declension table of mādhyandina

Deva

NeuterSingularDualPlural
Nominativemādhyandinam mādhyandine mādhyandināni
Vocativemādhyandina mādhyandine mādhyandināni
Accusativemādhyandinam mādhyandine mādhyandināni
Instrumentalmādhyandinena mādhyandinābhyām mādhyandinaiḥ
Dativemādhyandināya mādhyandinābhyām mādhyandinebhyaḥ
Ablativemādhyandināt mādhyandinābhyām mādhyandinebhyaḥ
Genitivemādhyandinasya mādhyandinayoḥ mādhyandinānām
Locativemādhyandine mādhyandinayoḥ mādhyandineṣu

Compound mādhyandina -

Adverb -mādhyandinam -mādhyandināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria