Declension table of mādhyamika

Deva

MasculineSingularDualPlural
Nominativemādhyamikaḥ mādhyamikau mādhyamikāḥ
Vocativemādhyamika mādhyamikau mādhyamikāḥ
Accusativemādhyamikam mādhyamikau mādhyamikān
Instrumentalmādhyamikena mādhyamikābhyām mādhyamikaiḥ
Dativemādhyamikāya mādhyamikābhyām mādhyamikebhyaḥ
Ablativemādhyamikāt mādhyamikābhyām mādhyamikebhyaḥ
Genitivemādhyamikasya mādhyamikayoḥ mādhyamikānām
Locativemādhyamike mādhyamikayoḥ mādhyamikeṣu

Compound mādhyamika -

Adverb -mādhyamikam -mādhyamikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria