Declension table of mādhyamaka

Deva

MasculineSingularDualPlural
Nominativemādhyamakaḥ mādhyamakau mādhyamakāḥ
Vocativemādhyamaka mādhyamakau mādhyamakāḥ
Accusativemādhyamakam mādhyamakau mādhyamakān
Instrumentalmādhyamakena mādhyamakābhyām mādhyamakaiḥ
Dativemādhyamakāya mādhyamakābhyām mādhyamakebhyaḥ
Ablativemādhyamakāt mādhyamakābhyām mādhyamakebhyaḥ
Genitivemādhyamakasya mādhyamakayoḥ mādhyamakānām
Locativemādhyamake mādhyamakayoḥ mādhyamakeṣu

Compound mādhyamaka -

Adverb -mādhyamakam -mādhyamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria