Declension table of mādhyama

Deva

NeuterSingularDualPlural
Nominativemādhyamam mādhyame mādhyamāni
Vocativemādhyama mādhyame mādhyamāni
Accusativemādhyamam mādhyame mādhyamāni
Instrumentalmādhyamena mādhyamābhyām mādhyamaiḥ
Dativemādhyamāya mādhyamābhyām mādhyamebhyaḥ
Ablativemādhyamāt mādhyamābhyām mādhyamebhyaḥ
Genitivemādhyamasya mādhyamayoḥ mādhyamānām
Locativemādhyame mādhyamayoḥ mādhyameṣu

Compound mādhyama -

Adverb -mādhyamam -mādhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria