Declension table of mādhya

Deva

MasculineSingularDualPlural
Nominativemādhyaḥ mādhyau mādhyāḥ
Vocativemādhya mādhyau mādhyāḥ
Accusativemādhyam mādhyau mādhyān
Instrumentalmādhyena mādhyābhyām mādhyaiḥ
Dativemādhyāya mādhyābhyām mādhyebhyaḥ
Ablativemādhyāt mādhyābhyām mādhyebhyaḥ
Genitivemādhyasya mādhyayoḥ mādhyānām
Locativemādhye mādhyayoḥ mādhyeṣu

Compound mādhya -

Adverb -mādhyam -mādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria