Declension table of mādhva

Deva

NeuterSingularDualPlural
Nominativemādhvam mādhve mādhvāni
Vocativemādhva mādhve mādhvāni
Accusativemādhvam mādhve mādhvāni
Instrumentalmādhvena mādhvābhyām mādhvaiḥ
Dativemādhvāya mādhvābhyām mādhvebhyaḥ
Ablativemādhvāt mādhvābhyām mādhvebhyaḥ
Genitivemādhvasya mādhvayoḥ mādhvānām
Locativemādhve mādhvayoḥ mādhveṣu

Compound mādhva -

Adverb -mādhvam -mādhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria