Declension table of mādhva

Deva

MasculineSingularDualPlural
Nominativemādhvaḥ mādhvau mādhvāḥ
Vocativemādhva mādhvau mādhvāḥ
Accusativemādhvam mādhvau mādhvān
Instrumentalmādhvena mādhvābhyām mādhvaiḥ mādhvebhiḥ
Dativemādhvāya mādhvābhyām mādhvebhyaḥ
Ablativemādhvāt mādhvābhyām mādhvebhyaḥ
Genitivemādhvasya mādhvayoḥ mādhvānām
Locativemādhve mādhvayoḥ mādhveṣu

Compound mādhva -

Adverb -mādhvam -mādhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria