Declension table of mādhuparkika

Deva

NeuterSingularDualPlural
Nominativemādhuparkikam mādhuparkike mādhuparkikāṇi
Vocativemādhuparkika mādhuparkike mādhuparkikāṇi
Accusativemādhuparkikam mādhuparkike mādhuparkikāṇi
Instrumentalmādhuparkikeṇa mādhuparkikābhyām mādhuparkikaiḥ
Dativemādhuparkikāya mādhuparkikābhyām mādhuparkikebhyaḥ
Ablativemādhuparkikāt mādhuparkikābhyām mādhuparkikebhyaḥ
Genitivemādhuparkikasya mādhuparkikayoḥ mādhuparkikāṇām
Locativemādhuparkike mādhuparkikayoḥ mādhuparkikeṣu

Compound mādhuparkika -

Adverb -mādhuparkikam -mādhuparkikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria