Declension table of mādhukośa

Deva

MasculineSingularDualPlural
Nominativemādhukośaḥ mādhukośau mādhukośāḥ
Vocativemādhukośa mādhukośau mādhukośāḥ
Accusativemādhukośam mādhukośau mādhukośān
Instrumentalmādhukośena mādhukośābhyām mādhukośaiḥ mādhukośebhiḥ
Dativemādhukośāya mādhukośābhyām mādhukośebhyaḥ
Ablativemādhukośāt mādhukośābhyām mādhukośebhyaḥ
Genitivemādhukośasya mādhukośayoḥ mādhukośānām
Locativemādhukośe mādhukośayoḥ mādhukośeṣu

Compound mādhukośa -

Adverb -mādhukośam -mādhukośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria